वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣢ दे꣣व꣢꣫मच्छा꣣ म꣡धु꣢मन्त꣣ इ꣢न्द꣣वो꣡ऽसि꣢ष्यदन्त꣣ गा꣢व꣣ आ꣢꣫ न धे꣣न꣡वः꣢ । ब꣣र्हिष꣡दो꣢ वच꣣ना꣡व꣢न्त꣣ ऊ꣡ध꣢भिः परि꣣स्रु꣡त꣢मु꣣स्रि꣡या꣢ नि꣣र्णि꣡जं꣢ धिरे ॥५६३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः । बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥५६३॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । दे꣣व꣢म् । अ꣡च्छ꣢꣯ । म꣡धु꣢꣯मन्तः । इ꣡न्द꣢꣯वः । अ꣡सि꣢꣯ष्यदन्त । गा꣡वः꣢꣯ । आ । न । धे꣣न꣡वः꣢ । ब꣣र्हि꣡षदः꣢ । ब꣣र्हि । स꣡दः꣢꣯ । व꣣चना꣡व꣢न्तः । ऊ꣡ध꣢꣯भिः । प꣣रिस्रु꣡त꣢म् । प꣣रि । स्रु꣡त꣢꣯म् । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । नि꣣र्णि꣡ज꣢म् । निः꣣ । नि꣡ज꣢꣯म् । धि꣣रे ॥५६३॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 563 | (कौथोम) 6 » 2 » 2 » 10 | (रानायाणीय) 5 » 9 » 10


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में विद्वानों का विषय है।

पदार्थान्वयभाषाः -

(मधुमन्तः) मधुर व्यवहारवाले (इन्दवः) श्रद्धा-रस से भरपूर विद्वान् जन (देवम् अच्छ) दिव्यगुणों से युक्त परमात्मा को लक्ष्य करके (प्र असिष्यदन्त) श्रद्धारस को प्रवाहित करते हैं, (न) जैसे (धेनवः) तृप्ति प्रदान करनेवाली (गावः) गौएँ (असिष्यदन्त) बछड़ों के प्रति अपने दूध को प्रवाहित करती हैं। (बर्हिषदः) यज्ञिय कुशासन पर स्थित, (वचनावन्तः) स्तुति के उद्गार प्रकट करनेवाले वे विद्वान् लोग (निर्णिजम्) शुद्ध (परिस्रुतम्) उत्पन्न श्रद्धारस को (ऊधभिः) हृदयरूप ऊधसों में (धिरे) धारण करते हैं, जैसे (बर्हिषदः) यज्ञ में स्थित (वचनावत्यः) हम्भा शब्द करनेवाली (उस्रियाः) गौएँ (निर्णिजम्) शुद्ध दूध को (ऊधभिः) ऊधसों में (धिरे) धारण करती हैं ॥१०॥ इस मन्त्र में ‘गाव आ न धेनवः’ में उपमा और पुनरुक्तवदाभास अलङ्कार है । उत्तरार्द्ध में ‘उस्रियाः’ में लुप्तोपमा है ॥१०॥

भावार्थभाषाः -

परमात्मा के प्रति सब मनुष्यों को उसी प्रकार भक्तिरस क्षरित करना चाहिए, जैसे गौएँ बछड़ों के प्रति दूध क्षरित करती हैं ॥१०॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ विद्वद्विषयमाह।

पदार्थान्वयभाषाः -

(मधुमन्तः) मधुरव्यवहारोपेताः (इन्दवः) श्रद्धारसभरिताः विद्वांसः (देवम् अच्छ) दिव्यगुणयुक्तं परमात्मानमभिलक्ष्य (प्र असिष्यदन्त) श्रद्धारसं प्रस्रावयन्ति, (न) यथा (धेनवः) प्रीणयित्र्यः (गावः) पयस्विन्यः (असिष्यदन्त) वत्सं प्रति स्वदुग्धं प्रस्रावयन्ति। (बर्हिषदः) यज्ञिये दर्भासने स्थिताः (वचनावन्तः) स्तुतिमन्तः ते विद्वांसः। उच्यते इति वचना स्तुतिः तद्वन्तः। (निर्णिजम्) शुद्धम् (परिस्रुतम्) उत्पन्नं श्रद्धारसम् (ऊधभिः) हृदयरूपैः आपीनैः (धिरे) धारयन्ति, (उस्रियाः) उस्रिया गावः ताः इव इति लुप्तोपमम्। यथा (बर्हिषदः) यज्ञे स्थिताः (वचनावत्यः) हम्भारवयुक्ताः। गोपक्षे विशेष्यानुसारं लिङ्गं विपरिणेतव्यम्। (उस्रियाः) गावः (परिस्रुतम्) उत्पन्नम् (निर्णिजम्) शुद्धं दुग्धम् (ऊधभिः) आपीनैः (धिरे) धारयन्ति तथेत्यर्थः ॥१०॥ ‘गाव आ न धेनवः’ इत्युपमालङ्कारः पुनरुक्तवदाभासश्च। उत्तरार्द्धे ‘उस्रियाः’ इति लुप्तोपमम् ॥१०॥

भावार्थभाषाः -

परमात्मानं प्रति सर्वैर्जनैस्तथैव क्षरद्भक्तिरसैर्भाव्यं यथा गावो वत्सं प्रति प्रस्नुतपयोधरा भवन्ति ॥१०॥

टिप्पणी: १. ऋ० ९।६८।१।